Original

शक्र उवाच ।येषां वेदा निहिता वै गुहायां मनीषिणां सत्त्ववतां महात्मनाम् ।तेषां त्वयैकेन महात्मनास्मि बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ॥ ६० ॥

Segmented

शक्र उवाच येषाम् वेदा निहिता वै गुहायाम् मनीषिणाम् सत्त्ववताम् महात्मनाम् तेषाम् त्वया एकेन महात्मना अस्मि बुद्धः तस्मात् प्रीतिमान् ते ऽहम् अद्य

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येषाम् यद् pos=n,g=m,c=6,n=p
वेदा वेद pos=n,g=m,c=1,n=p
निहिता निधा pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
गुहायाम् गुहा pos=n,g=f,c=7,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
बुद्धः बुध् pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i