Original

तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् ।धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ॥ ६ ॥

Segmented

तम् प्रभिन्नम् महा-नागम् प्रस्रुतम् सर्वतो मदम् धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
प्रस्रुतम् प्रस्रु pos=va,g=m,c=2,n=s,f=part
सर्वतो सर्वतस् pos=i
मदम् मद pos=n,g=m,c=2,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s