Original

शक्र उवाच ।अयं सुतस्ते द्विजमुख्य नागश्चाघ्रायते त्वामभिवीक्षमाणः ।पादौ च ते नासिकयोपजिघ्रते श्रेयो मम ध्याहि नमश्च तेऽस्तु ॥ ५८ ॥

Segmented

शक्र उवाच अयम् सुतः ते द्विजमुख्य नागः च आघ्रायते त्वाम् अभिवीक्षमाणः पादौ च ते नासिकया उपघ्रा श्रेयो मम ध्याहि नमः च ते ऽस्तु

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्विजमुख्य द्विजमुख्य pos=n,g=m,c=8,n=s
नागः नाग pos=n,g=m,c=1,n=s
pos=i
आघ्रायते आघ्रा pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिवीक्षमाणः अभिवीक्ष् pos=va,g=m,c=1,n=s,f=part
पादौ पाद pos=n,g=m,c=2,n=d
pos=i
ते त्वद् pos=n,g=,c=4,n=s
नासिकया नासिका pos=n,g=f,c=3,n=s
उपघ्रा उपघ्रा pos=va,g=m,c=4,n=s,f=part
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
ध्याहि ध्या pos=v,p=2,n=s,l=lot
नमः नमस् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot