Original

गौतम उवाच ।श्वेतं करेणुं मम पुत्रनागं यं मेऽहार्षीर्दशवर्षाणि बालम् ।यो मे वने वसतोऽभूद्द्वितीयस्तमेव मे देहि सुरेन्द्र नागम् ॥ ५७ ॥

Segmented

गौतम उवाच श्वेतम् करेणुम् मम पुत्र-नागम् यम् मे ऽहार्षीः दश-वर्षाणि बालम् यो मे वने वसतो ऽभूद् द्वितीयस् तम् एव मे देहि सुर-इन्द्र नागम्

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
करेणुम् करेणु pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽहार्षीः हृ pos=v,p=2,n=s,l=lun
दश दशन् pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
बालम् बाल pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
द्वितीयस् द्वितीय pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
देहि दा pos=v,p=2,n=s,l=lot
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नागम् नाग pos=n,g=m,c=2,n=s