Original

शक्र उवाच ।यस्मादिमं लोकपथं प्रजानामन्वागमं पदवादे गजस्य ।तस्माद्भवान्प्रणतं मानुशास्तु ब्रवीषि यत्तत्करवाणि सर्वम् ॥ ५६ ॥

Segmented

शक्र उवाच यस्माद् इमम् लोक-पथम् प्रजानाम् अन्वागमम् पद-वादे गजस्य तस्माद् भवान् प्रणतम् माम् अनुशास्तु ब्रवीषि यत् तत् करवाणि सर्वम्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्माद् यस्मात् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अन्वागमम् अन्वागम् pos=v,p=1,n=s,l=lun
पद पद pos=n,comp=y
वादे वाद pos=n,g=m,c=7,n=s
गजस्य गज pos=n,g=m,c=6,n=s
तस्माद् तस्मात् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
प्रणतम् प्रणम् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अनुशास्तु अनुशास् pos=v,p=3,n=s,l=lot
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s