Original

बुध्यामि त्वां वृत्रहणं शतक्रतुं व्यतिक्रमन्तं भुवनानि विश्वा ।कच्चिन्न वाचा वृजिनं कदाचिदकार्षं ते मनसोऽभिषङ्गात् ॥ ५५ ॥

Segmented

बुध्यामि त्वाम् वृत्र-हणम् शतक्रतुम् व्यतिक्रमन्तम् भुवनानि विश्वा किंचिद् न वाचा वृजिनम् कदाचिद् अकार्षम् ते मनसो ऽभिषङ्गात्

Analysis

Word Lemma Parse
बुध्यामि बुध् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
वृत्र वृत्र pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
व्यतिक्रमन्तम् व्यतिक्रम् pos=va,g=m,c=2,n=s,f=part
भुवनानि भुवन pos=n,g=n,c=2,n=p
विश्वा विश्व pos=n,g=n,c=2,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
वृजिनम् वृजिन pos=n,g=n,c=2,n=s
कदाचिद् कदाचिद् pos=i
अकार्षम् कृ pos=v,p=1,n=s,l=lun
ते त्वद् pos=n,g=,c=6,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
ऽभिषङ्गात् अभिषङ्ग pos=n,g=m,c=5,n=s