Original

गौतम उवाच ।रथन्तरं यत्र बृहच्च गीयते यत्र वेदी पुण्डरीकैः स्तृणोति ।यत्रोपयाति हरिभिः सोमपीथी तत्र त्वाहं हस्तिनं यातयिष्ये ॥ ५४ ॥

Segmented

गौतम उवाच रथन्तरम् यत्र बृहत् च गीयते यत्र वेदी पुण्डरीकैः स्तृणोति यत्र उपयाति हरिभिः सोम-पीथी तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथन्तरम् रथंतर pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
बृहत् बृहन्त् pos=n,g=n,c=1,n=s
pos=i
गीयते गा pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
वेदी वेदिन् pos=a,g=m,c=1,n=s
पुण्डरीकैः पुण्डरीक pos=n,g=n,c=3,n=p
स्तृणोति स्तृ pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
उपयाति उपया pos=v,p=3,n=s,l=lat
हरिभिः हरि pos=n,g=m,c=3,n=p
सोम सोम pos=n,comp=y
पीथी पीथिन् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt