Original

ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः ।न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥ ५३ ॥

Segmented

ते ब्रह्म-भवनम् पुण्यम् प्राप्नुवन्ति इह सात्त्विकाः न तत्र धृतराष्ट्रः ते शक्यो द्रष्टुम् महा-मुने

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इह इह pos=i
सात्त्विकाः सात्त्विक pos=a,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
द्रष्टुम् दृश् pos=vi
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s