Original

धृतराष्ट्र उवाच ।निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः ।अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः ॥ ५२ ॥

Segmented

धृतराष्ट्र उवाच निर्मुक्ताः सर्व-सङ्गेभ्यः कृतात्मानो यत-व्रताः अध्यात्म-योग-संस्थाने युक्ताः स्वर्ग-गतिम् गताः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निर्मुक्ताः निर्मुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
सङ्गेभ्यः सङ्ग pos=n,g=m,c=5,n=p
कृतात्मानो कृतात्मन् pos=a,g=m,c=1,n=p
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
अध्यात्म अध्यात्म pos=n,comp=y
योग योग pos=n,comp=y
संस्थाने संस्थान pos=n,g=n,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
स्वर्ग स्वर्ग pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part