Original

तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते ।स्वयंभुभवने पुण्ये हस्तिनं मे यतिष्यति ॥ ५१ ॥

Segmented

तस्मिन् विरजसि स्फीते प्रज्ञा-सत्त्व-व्यवस्थिते स्वयंभू-भवने पुण्ये हस्तिनम् मे यतिष्यति

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
विरजसि विरजस् pos=a,g=n,c=7,n=s
स्फीते स्फीत pos=a,g=n,c=7,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
व्यवस्थिते व्यवस्था pos=va,g=n,c=7,n=s,f=part
स्वयंभू स्वयम्भु pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यतिष्यति यत् pos=v,p=3,n=s,l=lrt