Original

न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा ।न जरामरणे वापि न पुण्यं न च पातकम् ॥ ५० ॥

Segmented

न द्वेष्यो न प्रियः कश्चिद् न बन्धुः न रिपुः तथा न जरा-मरणे वा अपि न पुण्यम् न च पातकम्

Analysis

Word Lemma Parse
pos=i
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
pos=i
रिपुः रिपु pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
जरा जरा pos=n,comp=y
मरणे मरण pos=n,g=n,c=1,n=d
वा वा pos=i
अपि अपि pos=i
pos=i
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
pos=i
pos=i
पातकम् पातक pos=n,g=n,c=1,n=s