Original

तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः ।स तु दीर्घेण कालेन बभूवातिबलो महान् ॥ ५ ॥

Segmented

तम् दृष्ट्वा जीवयामास स अनुक्रोशः धृत-व्रतः स तु दीर्घेण कालेन बभूव अति बलः महान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
जीवयामास जीवय् pos=v,p=3,n=s,l=lit
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अति अति pos=i
बलः बल pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s