Original

गौतम उवाच ।यत्र शीतभयं नास्ति न चोष्णभयमण्वपि ।न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ॥ ४९ ॥

Segmented

गौतम उवाच यत्र शीत-भयम् न अस्ति न च उष्ण-भयम् अणु अपि न क्षुध्-पिपासे न ग्लानिः न दुःखम् न सुखम् तथा

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
शीत शीत pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
उष्ण उष्ण pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
अणु अणु pos=a,g=n,c=1,n=s
अपि अपि pos=i
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
pos=i
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
तथा तथा pos=i