Original

तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः ।प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥ ४८ ॥

Segmented

तत्र ते दिव्य-संस्थानाः दिव्य-माल्य-धराः शिवाः प्रयान्ति पुण्य-गन्ध-आढ्याः धृतराष्ट्रो न तत्र वै

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
संस्थानाः संस्थान pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
शिवाः शिव pos=a,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
पुण्य पुण्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
आढ्याः आढ्य pos=a,g=m,c=1,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
वै वै pos=i