Original

गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् ।तूष्णींगङ्गां दशगङ्गां महाह्रदमथापि च ॥ ४६ ॥

Segmented

गयाम् गयशिरस् च एव विपाशाम् स्थूलवालुकाम् तूष्णींगङ्गाम् दशगङ्गाम् महाह्रदम् अथ अपि च

Analysis

Word Lemma Parse
गयाम् गया pos=n,g=f,c=2,n=s
गयशिरस् गयशिरस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
विपाशाम् विपाशा pos=n,g=f,c=2,n=s
स्थूलवालुकाम् स्थूलवालुका pos=n,g=f,c=2,n=s
तूष्णींगङ्गाम् तूष्णींगङ्ग pos=n,g=f,c=2,n=s
दशगङ्गाम् दशगङ्गा pos=n,g=f,c=2,n=s
महाह्रदम् महाह्रद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i