Original

प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः ।पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ॥ ४५ ॥

Segmented

प्रभासम् मानसम् पुण्यम् पुष्कराणि महत् सरः पुण्यम् च नैमिषम् तीर्थम् बाहुदाम् करतोयिनीम्

Analysis

Word Lemma Parse
प्रभासम् प्रभास pos=n,g=n,c=2,n=s
मानसम् मानस pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
पुष्कराणि पुष्कर pos=n,g=n,c=2,n=p
महत् महत् pos=a,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
pos=i
नैमिषम् नैमिष pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
बाहुदाम् बाहुदा pos=n,g=f,c=2,n=s
करतोयिनीम् करतोयिनी pos=n,g=f,c=2,n=s