Original

धृतराष्ट्र उवाच ।यो गोसहस्री शतदः समां समां यो गोशती दश दद्याच्च शक्त्या ।तथा दशभ्यो यश्च दद्यादिहैकां पञ्चभ्यो वा दानशीलस्तथैकाम् ॥ ४३ ॥

Segmented

धृतराष्ट्र उवाच यो गो सहस्री शत-दः समाम् समाम् यो गो शती दश दद्यात् च शक्त्या तथा दशभ्यो यः च दद्याद् इह एकाम् पञ्चभ्यो वा दान-शीलः तथा एकाम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
गो गो pos=i
सहस्री सहस्रिन् pos=a,g=m,c=1,n=s
शत शत pos=n,comp=y
दः pos=a,g=m,c=1,n=s
समाम् समा pos=n,g=f,c=2,n=s
समाम् सम pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
गो गो pos=i
शती शतिन् pos=a,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तथा तथा pos=i
दशभ्यो दशन् pos=n,g=f,c=5,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
एकाम् एक pos=n,g=f,c=2,n=s
पञ्चभ्यो पञ्चन् pos=n,g=f,c=5,n=p
वा वा pos=i
दान दान pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
तथा तथा pos=i
एकाम् एक pos=n,g=f,c=2,n=s