Original

गौतम उवाच ।ततः परं भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः ।तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये गवां लोके हस्तिनं यातयिष्ये ॥ ४२ ॥

Segmented

गौतम उवाच ततः परम् भान्ति लोकाः सनातनाः सु पुण्य-गन्धाः विरजा वीत-शोकाः तस्मिन्न् अहम् दुर्लभे त्वा अप्रधृष्ये गवाम् लोके हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
परम् परम् pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
सु सु pos=i
पुण्य पुण्य pos=a,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
विरजा विरज pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
दुर्लभे दुर्लभ pos=a,g=m,c=7,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अप्रधृष्ये अप्रधृष्य pos=a,g=m,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt