Original

धृतराष्ट्र उवाच ।ये राजानो राजसूयाभिषिक्ता धर्मात्मानो रक्षितारः प्रजानाम् ।ये चाश्वमेधावभृथाप्लुताङ्गास्तेषां लोका धृतराष्ट्रो न तत्र ॥ ४१ ॥

Segmented

धृतराष्ट्र उवाच ये राजानो राजसूय-अभिषिक्ताः धर्म-आत्मानः रक्षितारः प्रजानाम् ये च अश्वमेध-अवभृथ-आप्लुत-अङ्गाः तेषाम् लोका धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
राजसूय राजसूय pos=n,comp=y
अभिषिक्ताः अभिषिच् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
रक्षितारः रक्षितृ pos=a,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अश्वमेध अश्वमेध pos=n,comp=y
अवभृथ अवभृथ pos=n,comp=y
आप्लुत आप्लु pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i