Original

ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः ।महावने हस्तिशिशुं परिद्यूनममातृकम् ॥ ४ ॥

Segmented

ब्राह्मणो गौतमः कश्चिद् मृदुः दान्तो जित-इन्द्रियः महा-वने हस्ति-शिशुम् परिद्यूनम् अ मातृकम्

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
हस्ति हस्तिन् pos=n,comp=y
शिशुम् शिशु pos=n,g=m,c=2,n=s
परिद्यूनम् परिदीव् pos=va,g=m,c=2,n=s,f=part
pos=i
मातृकम् मातृका pos=n,g=m,c=2,n=s