Original

गौतम उवाच ।इन्द्रस्य लोका विरजा विशोका दुरन्वयाः काङ्क्षिता मानवानाम् ।तस्याहं ते भवने भूरितेजसो राजन्निमं हस्तिनं यातयिष्ये ॥ ३८ ॥

Segmented

गौतम उवाच इन्द्रस्य लोका विरजा विशोका दुरन्वयाः काङ्क्षिता मानवानाम् तस्य अहम् ते भवने भूरि-तेजसः राजन्न् इमम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
विरजा विरज pos=a,g=m,c=1,n=p
विशोका विशोक pos=a,g=m,c=1,n=p
दुरन्वयाः दुरन्वय pos=a,g=m,c=1,n=p
काङ्क्षिता काङ्क्ष् pos=va,g=m,c=1,n=p,f=part
मानवानाम् मानव pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
भूरि भूरि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt