Original

स्वदारिणां धर्मधुरे महात्मनां यथोचिते वर्त्मनि सुस्थितानाम् ।धर्मात्मनामुद्वहतां गतिं तां परं गन्ता धृतराष्ट्रो न तत्र ॥ ३७ ॥

Segmented

स्व-दारिन् धर्म-धुरे महात्मनाम् यथा उचिते वर्त्मनि सु स्थितानाम् धर्म-आत्मनाम् उद्वहताम् गतिम् ताम् परम् गन्ता धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
दारिन् दारिन् pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
धुरे धुर pos=n,g=m,c=7,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
यथा यथा pos=i
उचिते उचित pos=a,g=n,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
सु सु pos=i
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
धर्म धर्म pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
उद्वहताम् उद्वह् pos=va,g=m,c=6,n=p,f=part
गतिम् गति pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i