Original

धृतराष्ट्र उवाच ।चातुर्मास्यैर्ये यजन्ते जनाः सदा तथेष्टीनां दशशतं प्राप्नुवन्ति ।ये चाग्निहोत्रं जुह्वति श्रद्दधाना यथान्यायं त्रीणि वर्षाणि विप्राः ॥ ३६ ॥

Segmented

धृतराष्ट्र उवाच चातुर्मास्यैः ये यजन्ते जनाः सदा तथा इष्टीनाम् दश-शतम् प्राप्नुवन्ति ये च अग्निहोत्रम् जुह्वति श्रद्दधाना यथान्यायम् त्रीणि वर्षाणि विप्राः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुर्मास्यैः चातुर्मास्य pos=n,g=n,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
सदा सदा pos=i
तथा तथा pos=i
इष्टीनाम् इष्टि pos=n,g=f,c=6,n=p
दश दशन् pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
जुह्वति हु pos=v,p=3,n=p,l=lat
श्रद्दधाना श्रद्धा pos=va,g=m,c=1,n=p,f=part
यथान्यायम् यथान्यायम् pos=i
त्रीणि त्रि pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p