Original

गौतम उवाच ।ततः परे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा विशोकाः ।वरुणस्य राज्ञः सदने महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ ३५ ॥

Segmented

गौतम उवाच ततः परे भान्ति लोकाः सनातनाः सु पुण्य-गन्धाः विरजा विशोकाः वरुणस्य राज्ञः सदने महात्मनस् तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
परे पर pos=n,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
सु सु pos=i
पुण्य पुण्य pos=a,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
विरजा विरज pos=a,g=m,c=1,n=p
विशोकाः विशोक pos=a,g=m,c=1,n=p
वरुणस्य वरुण pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सदने सदन pos=n,g=n,c=7,n=s
महात्मनस् महात्मन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt