Original

तथाविधानामेष लोको महर्षे विशुद्धानां भावितवाङ्मतीनाम् ।सत्ये स्थितानां वेदविदां महात्मनां परं गन्ता धृतराष्ट्रो न तत्र ॥ ३४ ॥

Segmented

तथाविधानाम् एष लोको महा-ऋषे विशुद्धानाम् भावित-वाच्-मति सत्ये स्थितानाम् वेद-विदाम् महात्मनाम् परम् गन्ता धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
तथाविधानाम् तथाविध pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
विशुद्धानाम् विशुध् pos=va,g=m,c=6,n=p,f=part
भावित भावय् pos=va,comp=y,f=part
वाच् वाच् pos=n,comp=y
मति मति pos=n,g=m,c=6,n=p
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i