Original

धृतराष्ट्र उवाच ।स्वाध्यायशीला गुरुशुश्रूषणे रतास्तपस्विनः सुव्रताः सत्यसंधाः ।आचार्याणामप्रतिकूलभाषिणो नित्योत्थिता गुरुकर्मस्वचोद्याः ॥ ३३ ॥

Segmented

धृतराष्ट्र उवाच स्वाध्याय-शीलाः गुरु-शुश्रूषणे रतास् तपस्विनः सुव्रताः सत्य-संधा आचार्याणाम् अ प्रतिकूल-भाषिणः नित्य-उत्थिताः गुरु-कर्मसु अ चुद्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रतास् रम् pos=va,g=m,c=1,n=p,f=part
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
सुव्रताः सुव्रत pos=a,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
संधा संधा pos=n,g=m,c=1,n=p
आचार्याणाम् आचार्य pos=n,g=m,c=6,n=p
pos=i
प्रतिकूल प्रतिकूल pos=a,comp=y
भाषिणः भाषिन् pos=a,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part
गुरु गुरु pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
pos=i
चुद् चुद् pos=va,g=m,c=1,n=p,f=krtya