Original

गौतम उवाच ।ततः परं भान्ति लोकाः सनातना विरजसो वितमस्का विशोकाः ।आदित्यस्य सुमहान्तः सुवृत्तास्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ ३२ ॥

Segmented

गौतम उवाच ततः परम् भान्ति लोकाः सनातना विरजसो वितमस्का विशोकाः आदित्यस्य सु महान्तः सु वृत्ताः तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
परम् परम् pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
लोकाः लोक pos=n,g=m,c=1,n=p
सनातना सनातन pos=a,g=m,c=1,n=p
विरजसो विरजस् pos=a,g=m,c=1,n=p
वितमस्का वितमस्क pos=a,g=m,c=1,n=p
विशोकाः विशोक pos=a,g=m,c=1,n=p
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
सु सु pos=i
महान्तः महत् pos=a,g=m,c=1,n=p
सु सु pos=i
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt