Original

ये क्षन्तारो नाभिजल्पन्ति चान्याञ्शक्ता भूत्वा सततं पुण्यशीलाः ।तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ ३१ ॥

Segmented

ये क्षन्तारो न अभिजल्पन्ति च अन्यान् शक्ताः भूत्वा सततम् पुण्य-शीलाः तथाविधानाम् एष लोको महा-ऋषे परम् गन्ता धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
क्षन्तारो क्षन्तृ pos=a,g=m,c=1,n=p
pos=i
अभिजल्पन्ति अभिजल्प् pos=v,p=3,n=p,l=lat
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
भूत्वा भू pos=vi
सततम् सततम् pos=i
पुण्य पुण्य pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
तथाविधानाम् तथाविध pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i