Original

धृतराष्ट्र उवाच ।ये दानशीला न प्रतिगृह्णते सदा न चाप्यर्थानाददते परेभ्यः ।येषामदेयमर्हते नास्ति किंचित्सर्वातिथ्याः सुप्रसादा जनाश्च ॥ ३० ॥

Segmented

धृतराष्ट्र उवाच ये दान-शीलाः न प्रतिगृह्णते सदा न च अपि अर्थान् आददते परेभ्यः येषाम् अ देयम् अर्हते न अस्ति किंचित् सर्व-आतिथ्याः सु प्रसादाः जनाः च

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
pos=i
प्रतिगृह्णते प्रतिग्रह् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
pos=i
pos=i
अपि अपि pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
आददते आदा pos=v,p=3,n=s,l=lat
परेभ्यः पर pos=n,g=m,c=5,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
अर्हते अर्ह् pos=va,g=m,c=4,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
आतिथ्याः आतिथ्य pos=n,g=m,c=1,n=p
सु सु pos=i
प्रसादाः प्रसाद pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
pos=i