Original

निराशिषो निर्ममा वीतरागा लाभालाभे तुल्यनिन्दाप्रशंसाः ।तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ २८ ॥

Segmented

निर्ममा वीत-रागाः लाभ-अलाभे तुल्य-निन्दा-प्रशंसा तथाविधानाम् एष लोको महा-ऋषे परम् गन्ता धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
निर्ममा निर्मम pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
रागाः राग pos=n,g=m,c=1,n=p
लाभ लाभ pos=n,comp=y
अलाभे अलाभ pos=n,g=m,c=7,n=s
तुल्य तुल्य pos=a,comp=y
निन्दा निन्दा pos=n,comp=y
प्रशंसा प्रशंसा pos=n,g=m,c=1,n=p
तथाविधानाम् तथाविध pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i