Original

धृतराष्ट्र उवाच ।ये सर्वभूतेषु निवृत्तकामा अमांसादा न्यस्तदण्डाश्चरन्ति ।न हिंसन्ति स्थावरं जङ्गमं च भूतानां ये सर्वभूतात्मभूताः ॥ २७ ॥

Segmented

धृतराष्ट्र उवाच ये सर्व-भूतेषु निवृत्त-कामाः अ मांस-आदाः न्यस्त-दण्डाः चरन्ति न हिंसन्ति स्थावरम् जङ्गमम् च भूतानाम् ये सर्व-भूत-आत्म-भूताः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
निवृत्त निवृत् pos=va,comp=y,f=part
कामाः काम pos=n,g=m,c=1,n=p
pos=i
मांस मांस pos=n,comp=y
आदाः आद pos=a,g=m,c=1,n=p
न्यस्त न्यस् pos=va,comp=y,f=part
दण्डाः दण्ड pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
pos=i
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
स्थावरम् स्थावर pos=a,g=n,c=2,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part