Original

यत्र शक्रो वर्षति सर्वकामान्यत्र स्त्रियः कामचाराश्चरन्ति ।यत्र चेर्ष्या नास्ति नारीनराणां तत्र त्वाहं हस्तिनं यातयिष्ये ॥ २६ ॥

Segmented

यत्र शक्रो वर्षति सर्व-कामान् यत्र स्त्रियः काम-चार चरन्ति यत्र च ईर्ष्या न अस्ति नारी-नराणाम् तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
यत्र यत्र pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
वर्षति वृष् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
यत्र यत्र pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
काम काम pos=n,comp=y
चार चार pos=n,g=f,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
pos=i
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नारी नारी pos=n,comp=y
नराणाम् नर pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt