Original

गौतम उवाच ।यत्रोत्तराः कुरवो भान्ति रम्या देवैः सार्धं मोदमाना नरेन्द्र ।यत्राग्नियौनाश्च वसन्ति विप्रा ह्ययोनयः पर्वतयोनयश्च ॥ २५ ॥

Segmented

गौतम उवाच यत्र उत्तराः कुरवो भान्ति रम्या देवैः सार्धम् मोदमाना नरेन्द्र यत्र अग्नियौनाः च वसन्ति विप्रा हि अ योनयः पर्वत-योनयः च

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
उत्तराः उत्तर pos=a,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
रम्या रम्य pos=a,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मोदमाना मुद् pos=va,g=m,c=1,n=p,f=part
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
अग्नियौनाः अग्नियौन pos=n,g=m,c=1,n=p
pos=i
वसन्ति वस् pos=v,p=3,n=p,l=lat
विप्रा विप्र pos=n,g=m,c=1,n=p
हि हि pos=i
pos=i
योनयः योनि pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
pos=i