Original

धृतराष्ट्र उवाच ।ये नृत्तगीतकुशला जनाः सदा ह्ययाचमानाः सहिताश्चरन्ति ।तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ २४ ॥

Segmented

धृतराष्ट्र उवाच ये नृत्त-गीत-कुशलाः जनाः सदा हि अ याच् सहिताः चरन्ति तथाविधानाम् एष लोको महा-ऋषे परम् गन्ता धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
नृत्त नृत्त pos=n,comp=y
गीत गीत pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
सदा सदा pos=i
हि हि pos=i
pos=i
याच् याच् pos=va,g=m,c=1,n=p,f=part
सहिताः सहित pos=a,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
तथाविधानाम् तथाविध pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i