Original

गौतम उवाच ।सुपुष्पितं किंनरराजजुष्टं प्रियं वनं नन्दनं नारदस्य ।गन्धर्वाणामप्सरसां च सद्म तत्र त्वाहं हस्तिनं यातयिष्ये ॥ २३ ॥

Segmented

गौतम उवाच सु पुष्पितम् किन्नर-राज-जुष्टम् प्रियम् वनम् नन्दनम् नारदस्य गन्धर्वाणाम् अप्सरसाम् च सद्म तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
पुष्पितम् पुष्पित pos=a,g=n,c=1,n=s
किन्नर किंनर pos=n,comp=y
राज राजन् pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
नन्दनम् नन्दन pos=n,g=n,c=1,n=s
नारदस्य नारद pos=n,g=m,c=6,n=s
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
pos=i
सद्म सद्मन् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt