Original

तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ।यद्विद्यते विदितं स्थानमस्ति तद्ब्रूहि त्वं त्वरितो ह्येष यामि ॥ २२ ॥

Segmented

तथाविधानाम् एष लोको महा-ऋषे परम् गन्ता धृतराष्ट्रो न तत्र यद् विद्यते विदितम् स्थानम् अस्ति तद् ब्रूहि त्वम् त्वरितो हि एष यामि

Analysis

Word Lemma Parse
तथाविधानाम् तथाविध pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
यद् यद् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
यामि या pos=v,p=1,n=s,l=lat