Original

धृतराष्ट्र उवाच ।ये ब्राह्मणा मृदवः सत्यशीला बहुश्रुताः सर्वभूताभिरामाः ।येऽधीयन्ते सेतिहासं पुराणं मध्वाहुत्या जुह्वति च द्विजेभ्यः ॥ २१ ॥

Segmented

धृतराष्ट्र उवाच ये ब्राह्मणा मृदवः सत्य-शीलाः बहु-श्रुताः सर्व-भूत-अभिरामाः ये ऽधीयन्ते स इतिहासम् पुराणम् मधु-आहुत्या जुह्वति च द्विजेभ्यः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
मृदवः मृदु pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अभिरामाः अभिराम pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽधीयन्ते अधी pos=v,p=3,n=p,l=lat
pos=i
इतिहासम् इतिहास pos=n,g=n,c=2,n=s
पुराणम् पुराण pos=n,g=n,c=2,n=s
मधु मधु pos=n,comp=y
आहुत्या आहुति pos=n,g=f,c=3,n=s
जुह्वति हु pos=v,p=3,n=p,l=lat
pos=i
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p