Original

गौतम उवाच ।मेरोरग्रे यद्वनं भाति रम्यं सुपुष्पितं किंनरगीतजुष्टम् ।सुदर्शना यत्र जम्बूर्विशाला तत्र त्वाहं हस्तिनं यातयिष्ये ॥ २० ॥

Segmented

गौतम उवाच मेरोः अग्रे यद् वनम् भाति रम्यम् सु पुष्पितम् किन्नर-गीत-जुष्टम् सुदर्शना यत्र जम्बूः विशाला तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मेरोः मेरु pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
रम्यम् रम्य pos=a,g=n,c=1,n=s
सु सु pos=i
पुष्पितम् पुष्पित pos=a,g=n,c=1,n=s
किन्नर किंनर pos=n,comp=y
गीत गीत pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
सुदर्शना सुदर्शना pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
जम्बूः जम्बु pos=n,g=f,c=1,n=s
विशाला विशाल pos=a,g=f,c=1,n=s
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt