Original

भीष्म उवाच ।कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः ।पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः ॥ २ ॥

Segmented

भीष्म उवाच कर्मभिः पार्थ नाना त्वम् लोकानाम् यान्ति मानवाः पुण्यान् पुण्य-कृतः यान्ति पापान् पाप-कृतः जनाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
नाना नाना pos=i
त्वम् त्व pos=n,g=n,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
यान्ति या pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
पुण्य पुण्य pos=a,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
पापान् पाप pos=a,g=m,c=2,n=p
पाप पाप pos=a,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p