Original

धृतराष्ट्र उवाच ।अतिथिव्रताः सुव्रता ये जना वै प्रतिश्रयं ददति ब्राह्मणेभ्यः ।शिष्टाशिनः संविभज्याश्रितांश्च मन्दाकिनीं तेऽपि विभूषयन्ति ॥ १९ ॥

Segmented

धृतराष्ट्र उवाच अतिथि-व्रताः सु व्रताः ये जना वै प्रतिश्रयम् ददति ब्राह्मणेभ्यः शिष्ट-आशिनः संविभज्य आश्रितान् च मन्दाकिनीम् ते ऽपि विभूषयन्ति

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतिथि अतिथि pos=n,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
सु सु pos=i
व्रताः व्रत pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
जना जन pos=n,g=m,c=1,n=p
वै वै pos=i
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
ददति दा pos=v,p=3,n=p,l=lat
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
शिष्ट शिष्ट pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p
संविभज्य संविभज् pos=vi
आश्रितान् आश्रि pos=va,g=m,c=2,n=p,f=part
pos=i
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
विभूषयन्ति विभूषय् pos=v,p=3,n=p,l=lat