Original

गौतम उवाच ।मन्दाकिनी वैश्रवणस्य राज्ञो महाभोगा भोगिजनप्रवेश्या ।गन्धर्वयक्षैरप्सरोभिश्च जुष्टा तत्र त्वाहं हस्तिनं यातयिष्ये ॥ १८ ॥

Segmented

गौतम उवाच मन्दाकिनी वैश्रवणस्य राज्ञो महा-भोगा भोगि-जन-प्रवेष्टव्या गन्धर्व-यक्षैः अप्सरोभिः च जुष्टा तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्दाकिनी मन्दाकिनी pos=n,g=f,c=1,n=s
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
भोगा भोग pos=n,g=f,c=1,n=s
भोगि भोगिन् pos=n,comp=y
जन जन pos=n,comp=y
प्रवेष्टव्या प्रविश् pos=va,g=f,c=1,n=s,f=krtya
गन्धर्व गन्धर्व pos=n,comp=y
यक्षैः यक्ष pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
जुष्टा जुष् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt