Original

धृतराष्ट्र उवाच ।ज्येष्ठां स्वसारं पितरं मातरं च गुरुं यथा मानयन्तश्चरन्ति ।तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ १७ ॥

Segmented

धृतराष्ट्र उवाच ज्येष्ठाम् स्वसारम् पितरम् मातरम् च गुरुम् यथा मानय् चरन्ति तथाविधानाम् एष लोको महा-ऋषे परम् गन्ता धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्येष्ठाम् ज्येष्ठ pos=a,g=f,c=2,n=s
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
यथा यथा pos=i
मानय् मानय् pos=va,g=m,c=1,n=p,f=part
चरन्ति चर् pos=v,p=3,n=p,l=lat
तथाविधानाम् तथाविध pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i