Original

गौतम उवाच ।वैवस्वती संयमनी जनानां यत्रानृतं नोच्यते यत्र सत्यम् ।यत्राबला बलिनं यातयन्ति तत्र त्वाहं हस्तिनं यातयिष्ये ॥ १६ ॥

Segmented

गौतम उवाच वैवस्वती संयमनी जनानाम् यत्र अनृतम् न उच्यते यत्र सत्यम् यत्र अबलाः बलिनम् यातयन्ति तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वैवस्वती वैवस्वती pos=n,g=f,c=1,n=s
संयमनी संयमनी pos=n,g=f,c=1,n=s
जनानाम् जन pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
अबलाः अबल pos=a,g=m,c=1,n=p
बलिनम् बलिन् pos=a,g=m,c=2,n=s
यातयन्ति यातय् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt