Original

धृतराष्ट्र उवाच ।ये निष्क्रिया नास्तिकाः श्रद्दधानाः पापात्मान इन्द्रियार्थे निविष्टाः ।यमस्य ते यातनां प्राप्नुवन्ति परं गन्ता धृतराष्ट्रो न तत्र ॥ १५ ॥

Segmented

धृतराष्ट्र उवाच ये निष्क्रिया नास्तिकाः श्रद्दधानाः पाप-आत्मानः इन्द्रिय-अर्थे निविष्टाः यमस्य ते यातनाम् प्राप्नुवन्ति परम् गन्ता धृतराष्ट्रो न तत्र

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
निष्क्रिया निष्क्रिय pos=a,g=m,c=1,n=p
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
श्रद्दधानाः श्रद्धा pos=va,g=m,c=1,n=p,f=part
पाप पाप pos=a,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निविष्टाः निविश् pos=va,g=m,c=1,n=p,f=part
यमस्य यम pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
यातनाम् यातना pos=n,g=f,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
परम् परम् pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i