Original

गौतम उवाच ।यत्र प्रेतो नन्दति पुण्यकर्मा यत्र प्रेतः शोचति पापकर्मा ।वैवस्वतस्य सदने महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ १४ ॥

Segmented

गौतम उवाच यत्र प्रेतो नन्दति पुण्य-कर्मा यत्र प्रेतः शोचति पाप-कर्मा वैवस्वतस्य सदने महात्मनः तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
प्रेतो प्रे pos=va,g=m,c=1,n=s,f=part
नन्दति नन्द् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
प्रेतः प्रे pos=va,g=m,c=1,n=s,f=part
शोचति शुच् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
सदने सदन pos=n,g=n,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt