Original

गौतम उवाच ।त्वामेव गावोऽभि भवन्तु राजन्दास्यः सनिष्का विविधं च रत्नम् ।अन्यच्च वित्तं विविधं नरेन्द्र किं ब्राह्मणस्येह धनेन कृत्यम् ॥ १२ ॥

Segmented

गौतम उवाच त्वाम् एव गावो ऽभिभवन्तु राजन् दास्यः स निष्क विविधम् च रत्नम् अन्यत् च वित्तम् विविधम् नरेन्द्र किम् ब्राह्मणस्य इह धनेन कृत्यम्

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
गावो गो pos=n,g=,c=1,n=p
ऽभिभवन्तु अभिभू pos=v,p=3,n=p,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
दास्यः दासी pos=n,g=f,c=1,n=p
pos=i
निष्क निष्क pos=n,g=f,c=1,n=p
विविधम् विविध pos=a,g=n,c=1,n=s
pos=i
रत्नम् रत्न pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
वित्तम् वित्त pos=n,g=n,c=1,n=s
विविधम् विविध pos=a,g=n,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
इह इह pos=i
धनेन धन pos=n,g=n,c=3,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s