Original

धृतराष्ट्र उवाच ।गवां सहस्रं भवते ददामि दासीशतं निष्कशतानि पञ्च ।अन्यच्च वित्तं विविधं महर्षे किं ब्राह्मणस्येह गजेन कृत्यम् ॥ ११ ॥

Segmented

धृतराष्ट्र उवाच गवाम् सहस्रम् भवते ददामि दासी-शतम् निष्क-शतानि पञ्च अन्यत् च वित्तम् विविधम् महा-ऋषे किम् ब्राह्मणस्य इह गजेन कृत्यम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गवाम् गो pos=n,g=,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
भवते भवत् pos=a,g=m,c=4,n=s
ददामि दा pos=v,p=1,n=s,l=lat
दासी दासी pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
निष्क निष्क pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
वित्तम् वित्त pos=n,g=n,c=2,n=s
विविधम् विविध pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
इह इह pos=i
गजेन गज pos=n,g=m,c=3,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s