Original

शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम ।न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ॥ १० ॥

Segmented

शिष्टम् दान्तम् कृतज्ञम् च प्रियम् च सततम् मम न मे विक्रोशतो राजन् हर्तुम् अर्हसि कुञ्जरम्

Analysis

Word Lemma Parse
शिष्टम् शास् pos=va,g=m,c=2,n=s,f=part
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s
pos=i
सततम् सततम् pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
विक्रोशतो विक्रुश् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
हर्तुम् हृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s