Original

इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः ।सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥ ९ ॥

Segmented

इति एताम् बुद्धिम् आस्थाय नहुषः स नरेश्वरः सुर-इन्द्र-त्वम् महत् प्राप्य कृतवान् एतद् अद्भुतम्

Analysis

Word Lemma Parse
इति इति pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
नहुषः नहुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s