Original

स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता ।नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ।गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ॥ ८ ॥

Segmented

स्नानेन अद्भिः च यत् कर्म क्रियते वै विपश्चिता नमस्कार-प्रयुक्तेन तेन प्रीयन्ति देवताः गृह्याः च देवताः सर्वाः प्रीयन्ते विधिना अर्चय्

Analysis

Word Lemma Parse
स्नानेन स्नान pos=n,g=n,c=3,n=s
अद्भिः अप् pos=n,g=n,c=3,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
वै वै pos=i
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s
नमस्कार नमस्कार pos=n,comp=y
प्रयुक्तेन प्रयुज् pos=va,g=n,c=3,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
प्रीयन्ति प्री pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p
गृह्याः गृह्य pos=a,g=f,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
विधिना विधि pos=n,g=m,c=3,n=s
अर्चय् अर्चय् pos=va,g=f,c=1,n=p,f=part